Skip to main content

Posts

Showing posts from May 9, 2010

संस्‍कृतगीतम्

मनसा सततं स्‍मरणीयम् वचसा सततं वदनीयम् ।। लोकहितं मम करणीयम् ।। न भोगभवने रमणीयम् न च सुखशयने शयनीयम् अहर्निशं जागरणीयम् लोकहितं मम करणीयम् ।। न जातु दु:खं गणनीयम् न च निजसौख्‍यं मननीयम् कार्यक्षेत्रे त्‍वरणीयम् लोकहितं मम करणीयम् ।। दु:खसागरे तरणीयम् कष्‍टपर्वते चरणीयम् विपत्तिविपिने भ्रमणीयम् लोकहितं मम करणीयम् ।। गहनारण्‍ये घनान्‍धकारे बन्‍धुजना ये स्थिता गह्वरे तत्र मया संचरणीयम् लोकहितं मम करणीयम्

वेदानां विषये कानिचन् रोचकं महत्‍तत्‍वानि- अवश्‍यं पठेयु:।।

।। हिन्‍दी भाषायां पठितुं अत्र बलाघात: करणीय: ।।              सनातन धर्मस्‍य प्राणवत्, विश्‍वस्‍य महानतम: आदिग्रन्‍थ: ''वेद'' न केवलं हिन्‍दुधर्मस्‍य अपितु सर्वेषां धर्माणां मूलम् अस्ति । ''वेदोखिलो धर्ममूलम्'' अर्थात् समेषां धर्माणां उत्‍पत्ति: अनेन एव अभवत् इति ।              अद्य अस्मिन् लेखे अहं वेदानां विषये केचन महत्‍वपूर्ण तथ्‍यानां उद्घाटनं करोमि ।    एते विषया: ते सर्वे ज्ञायेयु: ये धर्मविषये जिज्ञासमाना: सन्ति, इत्‍यपि उक्‍तमेव अस्ति- ''धर्मजिज्ञासमानानां प्रमाणं परमं श्रुति: '' ।            वस्‍तुत: वेदानां प्रादुर्भाव: श्रृष्‍ट्यारम्‍भे एव अभवत किन्‍तु केचन् पाश्‍चात्‍यीयानां दुराग्रहकारणात् एव अस्‍माकं विद्वान्‍स: अपि वेदानां रचनाकालं केवलं विगत चतुर्पंच सहस्र वर्षाणि एव मन्‍यन्‍ते । ते अवधानं न ददति यत् वेदानां परम्‍परा अपि वर्णिता अस्ति । अनेन क्रमेण ईश्‍वरेण ब्रह्मा, तेन वशिष्‍ठ अपि च अनेनेव क्रमेण शक्ति, पराशर , द्वैपायन: च वेदानां ज्ञानं प्राप्‍तवान् ।  वेदानां विस्‍तारकारणात् एव तस्‍य नाम वेदव्‍यास:

मुक्तक : माँ के प्रति प्रणतांजलि: संजीव 'सलिल'

मुक्तक : माँ के प्रति प्रणतांजलि: संजीव 'सलिल' माँ के प्रति प्रणतांजलि: तन पुलकित, मन सुरभित करतीं, माँ की सुधियाँ पुरवाई सी. दोहा गीत गजल कुण्डलिनी, मुक्तक छप्पय रूबाई सी.. मन को हुलसित-पुलकित करतीं, यादें 'सलिल'  डुबातीं दुख में- होरी गारी बन्ना बन्नी, सोहर चैती शहनाई सी..  * मानस पट पर अंकित नित नव छवियाँ ऊषा अरुणाई सी. तन पुलकित, मन सुरभित करतीं, माँ की सुधियाँ पुरवाई सी.. प्यार हौसला थपकी घुड़की, आशीर्वाद दिलासा देतीं- नश्वर जगती पर अविनश्वर विधि-विधना की परछांई सी.. * उँगली पकड़ सहारा देती, गिरा उठा गोदी में लेती. चोट मुझे तो दर्द उसे हो, सुखी देखकर मुस्का देती. तन पुलकित, मन सुरभित करतीं, माँ की सुधियाँ पुरवाई सी- 'सलिल' अभागा माँ बिन रोता, श्वास -श्वास है रुसवाई सी.. * जन्म-जन्म तुमको माँ पाऊँ, तब हो क्षति की भरपाई सी. दूर हुईं जबसे माँ तबसे घेरे रहती तन्हाई सी. अंतर्मन की पीर छिपाकर, कविता लिख मन बहला लेता- तन पुलकित, मन सुरभित करतीं, माँ की सुधियाँ पुरवाई सी * कौशल्या सी ममता तुममें, पर मैं राम नहीं बन प

लो क सं घ र्ष !: राह हारी मैं न हारा

थक गए पथ धूल के उड़ते हुए रज-कण घनेरे। पर न अब तक मिट सके हैं, वायु में पदचिन्ह मेरे। जो प्रकृति के जन्म ही से ले चुके गति का सहारा। राह हारी मैं न हारा स्वप्न-मग्ना रात्रि सोई, दिवस संध्या के किनारे। थक गए वन-विहग, मृगतरु - थके सूरज-चाँद-तारे। पर न अब तक थका मेरे लक्ष्य का ध्रुव ध्येय तारा। राह हारी मैं न हारा। - शील